logo

Prashnottara Ratnamalika – 11 by Prof. Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 23, 24 & 25

(60) विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च ।

(61) कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव॥ २३ ॥

(62-1) चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रम् ।

(62-2) किं तद्वदन्ति भूयो विधूततमसा विशेषेण ॥ २४ ॥

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।

वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रम् ॥ २५ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category