logo

Prashnottara Ratnamalika – 13 by Prof K Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 29, 30 & 31

(70) कस्मै स्पृहयति कमला तु अत्वनलसचित्ताय नीतिवृत्ताय ।
(71) त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यम्॥ २९ ॥

(72) कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्याम् ।
(73) कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ॥ ३० ॥

(74) केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन ।
(75) इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ॥ ३१ ॥

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।

वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रम् ॥ २५ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category