logo

Prashnottara Ratnamalika – 14 by Prof K Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 32, 33 & 34

(76) किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा ।
(77) रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ॥ ३२ ॥

(78) किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः ।
(79) चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ॥ ३३ ॥

(80) कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थम् ।
(81) किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ॥ ३४ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category