logo

Prashnottara Ratnamalika – 15 by Prof K Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 35, 36, 37 & 38

(82) किं स्मर्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा ।
(83) को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ॥ ३५ ॥

(84) किं सम्पाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यम् ।
(85) कः सर्वगुणविनाशी लोभः (86) शत्रुश्च कः कामः ॥ ३६ ॥

(87) का च सभा परिहार्या हीना या वृद्धसचिवेन ।
(88) इह कुत्रावहितः स्यान्मनुजः किल राजसेवायाम् ॥ ३७ ॥

(89) प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च ।
(90) का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ॥ ३८ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category