logo

Prashnottara Ratnamalika – 16 by Prof K Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥ Verses 39, 40 & 41

(91) का कल्पलता लोके सच्छिष्यायार्पिता विद्या ।
(92) कोऽक्षयवटवृक्षः स्यात् विधिवत्सत्पात्रदत्तदानं यत् ॥ ३९ ॥

(93) किं शस्त्रं सर्वेषां युक्तिः (94) माता च का धेनुः ।
(95) किं नु बलं यद्धैर्यं (96) को मृत्युः यदवधान-रहितत्वम् ॥ ४० ॥

(97) कुत्र विषं दुष्टजने (98) किमिहाशौचं भवेतृणं नृणाम् ।
(99) किमभयमिह वैराम्यं (100) भयमपि किं वित्तमेव सर्वेषाम् ॥ ४१ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category