logo

Satasloki – 07 by Prof. Ramasubramanian

#Satasloki

Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 9 & 10

यत्प्रीत्या प्रीतिपात्रं तनुयुवतितनूजार्थमुख्यं स तस्मात्
प्रेयानात्माथ शोकास्पदमितरदतः प्रेय एतत्कथं स्यात् ।
भार्याद्यं जीवितार्थी वितरति च वपुः स्वात्मनः श्रेय इच्छन्
तस्मादात्मानमेव प्रियमधिकमुपासीत विद्वान्न चान्यत् ॥ ९ ॥

यस्माद्यावत्सुखं स्यात् इह हि विषयतः तावदस्मिन्प्रियत्वं
यावद्दुःखं च यस्मात् भवति खलु तथा तावदेवाप्रियत्वम् ।
नैकस्मिन्सर्वकालेऽप्युभयमपि कदाप्यप्रियोऽपि प्रियः स्यात्
प्रेयानप्यप्रियो वा सततमपि ततः प्रेय आत्माख्यवस्तु ॥ १० ॥

Other Playlists from this Category