logo

Satasloki – 19 by Prof. Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 24

बन्धो जन्मात्ययात्मा यदि न पुनरभूत् तर्हि मोक्षोऽपि नासीत्
यद्वद्रात्रिर्दिनं वा न भवति तरणौ किन्तु दृग्दोष एषः ।
अप्राणं शुद्धमेकं समभवदथ तत् मायया कर्तृसंज्ञं
तस्मादन्यच्च नासीत् परिवृतमजया जीवभूतं तदेव ॥ २४ ॥

Other Playlists from this Category