logo

Satasloki – 34 by Prof. Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 39

मध्यप्राणं सुषुप्तौ स्वजनिमनुविशन्ति अग्निसूर्यादयोऽमी
वागाद्याः प्राणवायुं तदिह निगदिता ग्लानिरेषां न वायोः ।
तेभ्यो दृश्यावभासः भ्रम इति विदितः शौतिकारौप्यकल्पः
प्राणायामव्रतं तत् श्रुतिशिरसि मतं स्वात्मलब्धौ न चान्यत् ॥ ३९ ॥

Other Playlists from this Category