logo

Satasloki – 45 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 50

रूपं रूपं प्रतीदं प्रतिफलनवशात् प्रातिरूप्यं प्रपेदे
ह्येको द्रष्टा द्वितीयः भवति च सलिले सर्वतोऽनन्तरूपः ।
इन्द्रो मायाभिरास्ते श्रुतिरिति वदति व्यापकं ब्रह्म तस्मात्
जीवत्वं यात्यकस्मात् अतिविमलतरे बिम्बितं बुद्ध्युपाधौ॥ ५० ॥

Other Playlists from this Category