logo

Satasloki – 47 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 51 & 52

एको भानुस्तटस्थः प्रतिफलनवशात् यस्त्वनेकोदकान्तः
नानात्वं यात्युपाधिस्थितिगतिसमतां चापि तद्वत् परात्मा ।
भूतेषूच्चावचेषु प्रतिफलित इवाभाति तावत्स्वभावा-
वच्छिन्नः यः परन्तु स्फुटमनुपहतः भाति तावत्स्वभावैः ॥ ५२ ॥

यद्वत्पीयूषरश्मौ दिनकरकिरणैः बिम्बितैरेति सान्द्रं
नाशं नैशं तमिस्रं गृहगतमथवा मूर्छितैः कांस्यपात्रे ।
तद्वद्बुद्धौ परात्मद्युतिभिरनुपदं बिम्बिताभिः समन्तात्
भासन्ते हीन्द्रियास्यप्रसृतिभिरनिशं रूपमुख्याः पदार्थाः ॥ ५३ ॥

Other Playlists from this Category