logo

Satasloki – 48 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 54 & 55
पूर्णात्मानात्मभेदात् त्रिविधमिह परं बुद्ध्यवच्छिन्नमन्यत्
तत्रैवाभासमात्रं गगनमिव जले त्रिप्रकारं विभाति ।
अम्भोवच्छिन्नमस्मिन् प्रतिफलितमतः पाथसोऽन्तर्बहिश्च
पूर्णावच्छिन्नयोगे व्रजति लयमविद्या स्वकार्यैः सहैव ॥ ५४ ॥

दृश्यन्ते दारुनार्यः युगपदगणिताः स्तम्भसूत्रप्रयुक्ताः
सङ्गीतं दर्शयन्त्यः व्यवहृतिमपरां लोकसिद्धां च सर्वाम् ।
सर्वत्रानुप्रविष्टात् अभिनवविभवात् यावदर्थानुबन्धात्
तद्वत्सूत्रात्मसंज्ञात् व्यवहरति जगद्भूर्भुवःस्वर्महोऽन्तम् ॥ ५५ ॥

Other Playlists from this Category