logo

Satasloki – 50 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 57 & 58
यत्किञ्चिद्भात्यसत्यं व्यवहृतिविषये रौप्यसर्पाम्बुमुख्यं
तद्वै सत्याश्रयेणेत्ययमिह नियमः सावधिर्लोकसिद्धः ।
तद्वत् सत्यस्य सत्ये जगदखिलमिदं ब्रह्मणि प्राविरासीत्
मिथ्याभूतं प्रतीतं भवति खलु यतः तच्च सत्यं वदन्ति ॥ ५७ ॥

यत्राकाशावकाशः कलयति च कलामात्रतां यत्र कालः
यत्रैवाशावसानं बृहदिह हि विराट् पूर्वमर्वागिवास्ते ।
सूत्रं यत्राविरासीत् महदपि महतः तद्धि पूर्णाच्च पूर्णं
सम्पूर्णादर्णवादेः अपि भवति यथा पूर्णमेकार्णवाम्भः ॥ ५८ ॥

Other Playlists from this Category