logo

Satasloki – 55 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 65 & 66

इन्द्रेन्द्राण्योः प्रकामं सुरतसुखजुषोः स्याद्रतान्तः सुषुप्तिः
तस्यामानन्दसान्द्रं पदमतिगहनं यत् स आनन्दकोशः ।
तस्मिन्नो वेद किञ्चित् निरतिशयसुखाभ्यन्तरे लीयमानः
दुःखी स्याद्बोधितः सन् इति कुशलमतिः बोधयेन्नैव सुप्तम् ॥ ६५ ॥

सर्वे नन्दन्ति जीवाः अधिगतयशसा गृह्णता चक्षुरादीन्
अन्तः सर्वोपकर्त्रा बहिरपि च सुषुप्तौ यथा तुल्यसंस्थाः ।
एतेषां किल्बिषस्पृक् जठरभृतिकृते यो बहिर्वृत्तिरास्ते
त्वक्चक्षुःश्रोत्रनासारसनवशमितः याति शोकं स मोहम्॥ ६६ ॥

Other Playlists from this Category