logo

Satasloki – 57 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 69 & 70

आश्लिष्यात्मानमात्मा न किमपि सहसैवान्तरं वेद बाह्यं
यद्वत्कामी विदेशात्सदनमुपगतो गाढमाश्लिष्य कान्ताम् ।
यात्यस्तं तत्र लोकव्यवहृतिरखिला पुण्यपापानुबन्धः
शोको मोहो भयं वा समविषममिदं न स्मरत्येव किञ्चित् ॥ ६९ ॥

अल्पानल्पप्रपञ्चप्रलय उपरतिश्चेन्द्रियाणां सुखाप्तिः
जीवन्मुक्तौ सुषुप्तौ त्रितयमपि समं किन्तु तत्रास्ति भेदः ।
प्राक्संस्कारात् प्रसुप्तः पुनरपि च परावृत्तिमेति प्रबुद्धः
नश्यत्संस्कारजातः न स किल पुनरावर्तते यश्च मुक्तः ॥ ७० ॥

Other Playlists from this Category