logo

Satasloki – 58 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 71 & 72

आनन्दान्यश्च सर्वान् अनुभवति नृपः सर्वसम्पत्समृद्धः
तस्यानन्दः स एकः स खलु शतगुणः सम्प्रतिष्ठः पितॄणाम् ।
आदेवब्रह्मलोकं शतशतगुणिताः तेयदन्तर्गताः स्युः
ब्रह्मानन्दः स एकोऽस्त्यथ विषयसुखान्यस्य मात्रा भवन्ति ॥ ७१ ॥

यत्रानन्दाश्च मोदाः प्रमुद इति मुदश्चासते सर्व एते
यत्राप्ताः सर्वकामाः स्युरखिलविरमात् केवलीभाव आस्ते ।
मां तत्रानन्दसान्द्रे कृधि चिरममृतं सोम पीयूषपूर्णां
धारामिन्द्राय देहीत्यपि निगमगिरः भ्रूयुगान्तर्गताय ॥ ७२ ॥

Other Playlists from this Category