logo

Satasloki – 61 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 76 & 77

स्वप्ने भोगः सुखादेः भवति ननु कुतः साधने मूर्छमाने
स्वाप्नं देहान्तरं तद्व्यवहृतिकुशलं नव्यमुत्पद्यते चेत् ।
तत्सामग्र्या अभावात् कुत इदमुदितं तद्धि साङ्कल्पिकं चेत्
तत्किं स्वाप्ने रतान्ते वपुषि निपतिते दृश्यते शुक्रमोक्षः ॥ ७६ ॥

भीत्या रोदित्यनेन प्रवदति हसति श्लाघते नूनमस्मात्
स्वप्नेऽप्यङ्गेऽनुबन्धं त्यजति न सहसा मूर्छितेऽप्यन्तरात्मा ।
पूर्वं ये येऽनुभूताः तनुयुवतिहयव्याघ्रदेशादयोऽर्थाः
तत्संस्कारस्वरूपात् सृजति पुनरमून् श्रित्य संस्कारदेहम् ॥ ७७ ॥

Other Playlists from this Category