logo

Satasloki – 62 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 78

सन्धौ जाग्रत्सुषुप्त्योः अनुभवविदिता स्वाप्न्यवस्था द्वितीया
तत्रात्मज्योतिरास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि ।
संवेष्य स्थूलदेहं समुचितशयने स्वीयभासान्तरात्मा
पश्यन् संस्काररूपान् अभिमतविषयान् याति कुत्रापि तद्वत् ॥ ७८ ॥

Other Playlists from this Category