logo

Satasloki – 69 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 83
हेतुः कर्मैव लोके सुखतदितरयोः एवमज्ञोऽविदित्वा
मित्रं वा शत्रुरित्थं व्यवहरति मृषा याज्ञवल्क्यार्तभागौ ।
यत्कर्मैवोचतुः प्राक् जनकनृपगृहे चक्रतुस्तत्प्रशंसां
वंशोत्तंसो यदूनाम् इति वदति न कोऽप्यत्र तिष्ठत्यकर्मा ॥ ८३ ॥

Other Playlists from this Category