logo

Satasloki – 70 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 84
वृक्षच्छेदे कुठारः प्रभवति यदयं पाणिनोद्यस्तथापि
प्रायोऽन्नं तृप्तिहेतुः तदपि निगिलनं कारणं भोक्तृयत्नः ।
प्राचीनं कर्म तद्वत् विषमसमफलप्राप्तिहेतुस्तथापि
स्वातन्त्र्यं नश्वरेऽस्मिन् न हि खलु घटते प्रेरकोऽस्यान्तरात्मा ॥ ८४ ॥

Other Playlists from this Category