logo

Satasloki – 71 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 85
स्मृत्या लोके तु वर्णाश्रमविहितमदः नित्यकाम्यादि कर्म
सर्वं ब्रह्मार्पणं स्यात् इति निगमगिरः सङ्गिरन्तेऽतिरम्यम् ।
यन्नासानेत्रजिह्वाकरचरणशिरःश्रोत्रसन्तर्पणेन
तुष्येदङ्गीव साक्षात् तरुरिव सकलो मूलसन्तर्पणेन ॥ ८५ ॥

Other Playlists from this Category