logo

Satasloki – 72 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 86

यः प्रैत्यात्मानभिज्ञः श्रुतिविदपि तथा कर्मकृत्कर्मणोऽस्य
नाशः स्यादल्पभोगात् पुनरवतरणे दुःखभोगो महीयान् ।
आत्माभिज्ञस्य लिप्सोः अपि भवति महान् शाश्वतः सिद्धिभोगः
ह्यात्मा तस्मादुपास्यः खलु तदधिगमे सर्वसौख्यान्यलिप्सोः ॥ ८६ ॥

Other Playlists from this Category