logo

Satasloki – 73 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 87
सूर्याद्यैरर्थभानं न हि भवति पुनः केवलैर्नात्र चित्रं
सूर्यात्सूर्यप्रतीतिः न भवति सहसा नापि चन्द्रस्य चन्द्रात् ।
अग्नेरग्नेश्च किन्तु स्फुरति रविमुखं चक्षुषश्चित्प्रयुक्तात्
आत्मज्योतिस्ततोऽयं पुरुष इह महो देवतानाञ्च चित्रम् ॥ ८७ ॥

Other Playlists from this Category