logo

Satasloki – 74 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 88
प्राणेनाम्भांसि भूयः पिबति पुनरसौ अन्नमश्नाति तत्र
तत्पाकं जाठरोऽग्निः तदुपहितबलः द्राक् शनैर्वा करोति ।
व्यानः सर्वाङ्गनाडीष्वथ नयति रसं प्राणसन्तर्पणार्थं
निःसारं पूतिगन्धं त्यजति बहिरयं देहतोऽपानसंज्ञः ॥ ८८ ॥

Other Playlists from this Category